लङ्गितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गितृ
लङ्गितृणी
लङ्गितॄणि
सम्बोधन
लङ्गितः / लङ्गितृ
लङ्गितृणी
लङ्गितॄणि
द्वितीया
लङ्गितृ
लङ्गितृणी
लङ्गितॄणि
तृतीया
लङ्गित्रा / लङ्गितृणा
लङ्गितृभ्याम्
लङ्गितृभिः
चतुर्थी
लङ्गित्रे / लङ्गितृणे
लङ्गितृभ्याम्
लङ्गितृभ्यः
पञ्चमी
लङ्गितुः / लङ्गितृणः
लङ्गितृभ्याम्
लङ्गितृभ्यः
षष्ठी
लङ्गितुः / लङ्गितृणः
लङ्गित्रोः / लङ्गितृणोः
लङ्गितॄणाम्
सप्तमी
लङ्गितरि / लङ्गितृणि
लङ्गित्रोः / लङ्गितृणोः
लङ्गितृषु
 
एक
द्वि
बहु
प्रथमा
लङ्गितृ
लङ्गितृणी
लङ्गितॄणि
सम्बोधन
लङ्गितः / लङ्गितृ
लङ्गितृणी
लङ्गितॄणि
द्वितीया
लङ्गितृ
लङ्गितृणी
लङ्गितॄणि
तृतीया
लङ्गित्रा / लङ्गितृणा
लङ्गितृभ्याम्
लङ्गितृभिः
चतुर्थी
लङ्गित्रे / लङ्गितृणे
लङ्गितृभ्याम्
लङ्गितृभ्यः
पञ्चमी
लङ्गितुः / लङ्गितृणः
लङ्गितृभ्याम्
लङ्गितृभ्यः
षष्ठी
लङ्गितुः / लङ्गितृणः
लङ्गित्रोः / लङ्गितृणोः
लङ्गितॄणाम्
सप्तमी
लङ्गितरि / लङ्गितृणि
लङ्गित्रोः / लङ्गितृणोः
लङ्गितृषु


अन्याः