लङ्गितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गितव्या
लङ्गितव्ये
लङ्गितव्याः
सम्बोधन
लङ्गितव्ये
लङ्गितव्ये
लङ्गितव्याः
द्वितीया
लङ्गितव्याम्
लङ्गितव्ये
लङ्गितव्याः
तृतीया
लङ्गितव्यया
लङ्गितव्याभ्याम्
लङ्गितव्याभिः
चतुर्थी
लङ्गितव्यायै
लङ्गितव्याभ्याम्
लङ्गितव्याभ्यः
पञ्चमी
लङ्गितव्यायाः
लङ्गितव्याभ्याम्
लङ्गितव्याभ्यः
षष्ठी
लङ्गितव्यायाः
लङ्गितव्ययोः
लङ्गितव्यानाम्
सप्तमी
लङ्गितव्यायाम्
लङ्गितव्ययोः
लङ्गितव्यासु
 
एक
द्वि
बहु
प्रथमा
लङ्गितव्या
लङ्गितव्ये
लङ्गितव्याः
सम्बोधन
लङ्गितव्ये
लङ्गितव्ये
लङ्गितव्याः
द्वितीया
लङ्गितव्याम्
लङ्गितव्ये
लङ्गितव्याः
तृतीया
लङ्गितव्यया
लङ्गितव्याभ्याम्
लङ्गितव्याभिः
चतुर्थी
लङ्गितव्यायै
लङ्गितव्याभ्याम्
लङ्गितव्याभ्यः
पञ्चमी
लङ्गितव्यायाः
लङ्गितव्याभ्याम्
लङ्गितव्याभ्यः
षष्ठी
लङ्गितव्यायाः
लङ्गितव्ययोः
लङ्गितव्यानाम्
सप्तमी
लङ्गितव्यायाम्
लङ्गितव्ययोः
लङ्गितव्यासु


अन्याः