लङ्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गितव्यः
लङ्गितव्यौ
लङ्गितव्याः
सम्बोधन
लङ्गितव्य
लङ्गितव्यौ
लङ्गितव्याः
द्वितीया
लङ्गितव्यम्
लङ्गितव्यौ
लङ्गितव्यान्
तृतीया
लङ्गितव्येन
लङ्गितव्याभ्याम्
लङ्गितव्यैः
चतुर्थी
लङ्गितव्याय
लङ्गितव्याभ्याम्
लङ्गितव्येभ्यः
पञ्चमी
लङ्गितव्यात् / लङ्गितव्याद्
लङ्गितव्याभ्याम्
लङ्गितव्येभ्यः
षष्ठी
लङ्गितव्यस्य
लङ्गितव्ययोः
लङ्गितव्यानाम्
सप्तमी
लङ्गितव्ये
लङ्गितव्ययोः
लङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
लङ्गितव्यः
लङ्गितव्यौ
लङ्गितव्याः
सम्बोधन
लङ्गितव्य
लङ्गितव्यौ
लङ्गितव्याः
द्वितीया
लङ्गितव्यम्
लङ्गितव्यौ
लङ्गितव्यान्
तृतीया
लङ्गितव्येन
लङ्गितव्याभ्याम्
लङ्गितव्यैः
चतुर्थी
लङ्गितव्याय
लङ्गितव्याभ्याम्
लङ्गितव्येभ्यः
पञ्चमी
लङ्गितव्यात् / लङ्गितव्याद्
लङ्गितव्याभ्याम्
लङ्गितव्येभ्यः
षष्ठी
लङ्गितव्यस्य
लङ्गितव्ययोः
लङ्गितव्यानाम्
सप्तमी
लङ्गितव्ये
लङ्गितव्ययोः
लङ्गितव्येषु


अन्याः