लङ्गितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गितवत् / लङ्गितवद्
लङ्गितवती
लङ्गितवन्ति
सम्बोधन
लङ्गितवत् / लङ्गितवद्
लङ्गितवती
लङ्गितवन्ति
द्वितीया
लङ्गितवत् / लङ्गितवद्
लङ्गितवती
लङ्गितवन्ति
तृतीया
लङ्गितवता
लङ्गितवद्भ्याम्
लङ्गितवद्भिः
चतुर्थी
लङ्गितवते
लङ्गितवद्भ्याम्
लङ्गितवद्भ्यः
पञ्चमी
लङ्गितवतः
लङ्गितवद्भ्याम्
लङ्गितवद्भ्यः
षष्ठी
लङ्गितवतः
लङ्गितवतोः
लङ्गितवताम्
सप्तमी
लङ्गितवति
लङ्गितवतोः
लङ्गितवत्सु
 
एक
द्वि
बहु
प्रथमा
लङ्गितवत् / लङ्गितवद्
लङ्गितवती
लङ्गितवन्ति
सम्बोधन
लङ्गितवत् / लङ्गितवद्
लङ्गितवती
लङ्गितवन्ति
द्वितीया
लङ्गितवत् / लङ्गितवद्
लङ्गितवती
लङ्गितवन्ति
तृतीया
लङ्गितवता
लङ्गितवद्भ्याम्
लङ्गितवद्भिः
चतुर्थी
लङ्गितवते
लङ्गितवद्भ्याम्
लङ्गितवद्भ्यः
पञ्चमी
लङ्गितवतः
लङ्गितवद्भ्याम्
लङ्गितवद्भ्यः
षष्ठी
लङ्गितवतः
लङ्गितवतोः
लङ्गितवताम्
सप्तमी
लङ्गितवति
लङ्गितवतोः
लङ्गितवत्सु


अन्याः