लङ्गन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गन्ती
लङ्गन्त्यौ
लङ्गन्त्यः
सम्बोधन
लङ्गन्ति
लङ्गन्त्यौ
लङ्गन्त्यः
द्वितीया
लङ्गन्तीम्
लङ्गन्त्यौ
लङ्गन्तीः
तृतीया
लङ्गन्त्या
लङ्गन्तीभ्याम्
लङ्गन्तीभिः
चतुर्थी
लङ्गन्त्यै
लङ्गन्तीभ्याम्
लङ्गन्तीभ्यः
पञ्चमी
लङ्गन्त्याः
लङ्गन्तीभ्याम्
लङ्गन्तीभ्यः
षष्ठी
लङ्गन्त्याः
लङ्गन्त्योः
लङ्गन्तीनाम्
सप्तमी
लङ्गन्त्याम्
लङ्गन्त्योः
लङ्गन्तीषु
 
एक
द्वि
बहु
प्रथमा
लङ्गन्ती
लङ्गन्त्यौ
लङ्गन्त्यः
सम्बोधन
लङ्गन्ति
लङ्गन्त्यौ
लङ्गन्त्यः
द्वितीया
लङ्गन्तीम्
लङ्गन्त्यौ
लङ्गन्तीः
तृतीया
लङ्गन्त्या
लङ्गन्तीभ्याम्
लङ्गन्तीभिः
चतुर्थी
लङ्गन्त्यै
लङ्गन्तीभ्याम्
लङ्गन्तीभ्यः
पञ्चमी
लङ्गन्त्याः
लङ्गन्तीभ्याम्
लङ्गन्तीभ्यः
षष्ठी
लङ्गन्त्याः
लङ्गन्त्योः
लङ्गन्तीनाम्
सप्तमी
लङ्गन्त्याम्
लङ्गन्त्योः
लङ्गन्तीषु