लङ्गनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गनीया
लङ्गनीये
लङ्गनीयाः
सम्बोधन
लङ्गनीये
लङ्गनीये
लङ्गनीयाः
द्वितीया
लङ्गनीयाम्
लङ्गनीये
लङ्गनीयाः
तृतीया
लङ्गनीयया
लङ्गनीयाभ्याम्
लङ्गनीयाभिः
चतुर्थी
लङ्गनीयायै
लङ्गनीयाभ्याम्
लङ्गनीयाभ्यः
पञ्चमी
लङ्गनीयायाः
लङ्गनीयाभ्याम्
लङ्गनीयाभ्यः
षष्ठी
लङ्गनीयायाः
लङ्गनीययोः
लङ्गनीयानाम्
सप्तमी
लङ्गनीयायाम्
लङ्गनीययोः
लङ्गनीयासु
 
एक
द्वि
बहु
प्रथमा
लङ्गनीया
लङ्गनीये
लङ्गनीयाः
सम्बोधन
लङ्गनीये
लङ्गनीये
लङ्गनीयाः
द्वितीया
लङ्गनीयाम्
लङ्गनीये
लङ्गनीयाः
तृतीया
लङ्गनीयया
लङ्गनीयाभ्याम्
लङ्गनीयाभिः
चतुर्थी
लङ्गनीयायै
लङ्गनीयाभ्याम्
लङ्गनीयाभ्यः
पञ्चमी
लङ्गनीयायाः
लङ्गनीयाभ्याम्
लङ्गनीयाभ्यः
षष्ठी
लङ्गनीयायाः
लङ्गनीययोः
लङ्गनीयानाम्
सप्तमी
लङ्गनीयायाम्
लङ्गनीययोः
लङ्गनीयासु


अन्याः