लङ्गनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गनीयः
लङ्गनीयौ
लङ्गनीयाः
सम्बोधन
लङ्गनीय
लङ्गनीयौ
लङ्गनीयाः
द्वितीया
लङ्गनीयम्
लङ्गनीयौ
लङ्गनीयान्
तृतीया
लङ्गनीयेन
लङ्गनीयाभ्याम्
लङ्गनीयैः
चतुर्थी
लङ्गनीयाय
लङ्गनीयाभ्याम्
लङ्गनीयेभ्यः
पञ्चमी
लङ्गनीयात् / लङ्गनीयाद्
लङ्गनीयाभ्याम्
लङ्गनीयेभ्यः
षष्ठी
लङ्गनीयस्य
लङ्गनीययोः
लङ्गनीयानाम्
सप्तमी
लङ्गनीये
लङ्गनीययोः
लङ्गनीयेषु
 
एक
द्वि
बहु
प्रथमा
लङ्गनीयः
लङ्गनीयौ
लङ्गनीयाः
सम्बोधन
लङ्गनीय
लङ्गनीयौ
लङ्गनीयाः
द्वितीया
लङ्गनीयम्
लङ्गनीयौ
लङ्गनीयान्
तृतीया
लङ्गनीयेन
लङ्गनीयाभ्याम्
लङ्गनीयैः
चतुर्थी
लङ्गनीयाय
लङ्गनीयाभ्याम्
लङ्गनीयेभ्यः
पञ्चमी
लङ्गनीयात् / लङ्गनीयाद्
लङ्गनीयाभ्याम्
लङ्गनीयेभ्यः
षष्ठी
लङ्गनीयस्य
लङ्गनीययोः
लङ्गनीयानाम्
सप्तमी
लङ्गनीये
लङ्गनीययोः
लङ्गनीयेषु


अन्याः