लङ्गत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
सम्बोधन
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
द्वितीया
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
तृतीया
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
चतुर्थी
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
पञ्चमी
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
षष्ठी
लङ्गतः
लङ्गतोः
लङ्गताम्
सप्तमी
लङ्गति
लङ्गतोः
लङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
सम्बोधन
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
द्वितीया
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
तृतीया
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
चतुर्थी
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
पञ्चमी
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
षष्ठी
लङ्गतः
लङ्गतोः
लङ्गताम्
सप्तमी
लङ्गति
लङ्गतोः
लङ्गत्सु


अन्याः