लङ्गक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गकः
लङ्गकौ
लङ्गकाः
सम्बोधन
लङ्गक
लङ्गकौ
लङ्गकाः
द्वितीया
लङ्गकम्
लङ्गकौ
लङ्गकान्
तृतीया
लङ्गकेन
लङ्गकाभ्याम्
लङ्गकैः
चतुर्थी
लङ्गकाय
लङ्गकाभ्याम्
लङ्गकेभ्यः
पञ्चमी
लङ्गकात् / लङ्गकाद्
लङ्गकाभ्याम्
लङ्गकेभ्यः
षष्ठी
लङ्गकस्य
लङ्गकयोः
लङ्गकानाम्
सप्तमी
लङ्गके
लङ्गकयोः
लङ्गकेषु
 
एक
द्वि
बहु
प्रथमा
लङ्गकः
लङ्गकौ
लङ्गकाः
सम्बोधन
लङ्गक
लङ्गकौ
लङ्गकाः
द्वितीया
लङ्गकम्
लङ्गकौ
लङ्गकान्
तृतीया
लङ्गकेन
लङ्गकाभ्याम्
लङ्गकैः
चतुर्थी
लङ्गकाय
लङ्गकाभ्याम्
लङ्गकेभ्यः
पञ्चमी
लङ्गकात् / लङ्गकाद्
लङ्गकाभ्याम्
लङ्गकेभ्यः
षष्ठी
लङ्गकस्य
लङ्गकयोः
लङ्गकानाम्
सप्तमी
लङ्गके
लङ्गकयोः
लङ्गकेषु


अन्याः