लगुड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लगुडः
लगुडौ
लगुडाः
सम्बोधन
लगुड
लगुडौ
लगुडाः
द्वितीया
लगुडम्
लगुडौ
लगुडान्
तृतीया
लगुडेन
लगुडाभ्याम्
लगुडैः
चतुर्थी
लगुडाय
लगुडाभ्याम्
लगुडेभ्यः
पञ्चमी
लगुडात् / लगुडाद्
लगुडाभ्याम्
लगुडेभ्यः
षष्ठी
लगुडस्य
लगुडयोः
लगुडानाम्
सप्तमी
लगुडे
लगुडयोः
लगुडेषु
 
एक
द्वि
बहु
प्रथमा
लगुडः
लगुडौ
लगुडाः
सम्बोधन
लगुड
लगुडौ
लगुडाः
द्वितीया
लगुडम्
लगुडौ
लगुडान्
तृतीया
लगुडेन
लगुडाभ्याम्
लगुडैः
चतुर्थी
लगुडाय
लगुडाभ्याम्
लगुडेभ्यः
पञ्चमी
लगुडात् / लगुडाद्
लगुडाभ्याम्
लगुडेभ्यः
षष्ठी
लगुडस्य
लगुडयोः
लगुडानाम्
सप्तमी
लगुडे
लगुडयोः
लगुडेषु