लखितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लखिता
लखितारौ
लखितारः
सम्बोधन
लखितः
लखितारौ
लखितारः
द्वितीया
लखितारम्
लखितारौ
लखितॄन्
तृतीया
लखित्रा
लखितृभ्याम्
लखितृभिः
चतुर्थी
लखित्रे
लखितृभ्याम्
लखितृभ्यः
पञ्चमी
लखितुः
लखितृभ्याम्
लखितृभ्यः
षष्ठी
लखितुः
लखित्रोः
लखितॄणाम्
सप्तमी
लखितरि
लखित्रोः
लखितृषु
 
एक
द्वि
बहु
प्रथमा
लखिता
लखितारौ
लखितारः
सम्बोधन
लखितः
लखितारौ
लखितारः
द्वितीया
लखितारम्
लखितारौ
लखितॄन्
तृतीया
लखित्रा
लखितृभ्याम्
लखितृभिः
चतुर्थी
लखित्रे
लखितृभ्याम्
लखितृभ्यः
पञ्चमी
लखितुः
लखितृभ्याम्
लखितृभ्यः
षष्ठी
लखितुः
लखित्रोः
लखितॄणाम्
सप्तमी
लखितरि
लखित्रोः
लखितृषु


अन्याः