लखनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लखनीयम्
लखनीये
लखनीयानि
सम्बोधन
लखनीय
लखनीये
लखनीयानि
द्वितीया
लखनीयम्
लखनीये
लखनीयानि
तृतीया
लखनीयेन
लखनीयाभ्याम्
लखनीयैः
चतुर्थी
लखनीयाय
लखनीयाभ्याम्
लखनीयेभ्यः
पञ्चमी
लखनीयात् / लखनीयाद्
लखनीयाभ्याम्
लखनीयेभ्यः
षष्ठी
लखनीयस्य
लखनीययोः
लखनीयानाम्
सप्तमी
लखनीये
लखनीययोः
लखनीयेषु
 
एक
द्वि
बहु
प्रथमा
लखनीयम्
लखनीये
लखनीयानि
सम्बोधन
लखनीय
लखनीये
लखनीयानि
द्वितीया
लखनीयम्
लखनीये
लखनीयानि
तृतीया
लखनीयेन
लखनीयाभ्याम्
लखनीयैः
चतुर्थी
लखनीयाय
लखनीयाभ्याम्
लखनीयेभ्यः
पञ्चमी
लखनीयात् / लखनीयाद्
लखनीयाभ्याम्
लखनीयेभ्यः
षष्ठी
लखनीयस्य
लखनीययोः
लखनीयानाम्
सप्तमी
लखनीये
लखनीययोः
लखनीयेषु


अन्याः