लक्ष्मण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लक्ष्मणः
लक्ष्मणौ
लक्ष्मणाः
सम्बोधन
लक्ष्मण
लक्ष्मणौ
लक्ष्मणाः
द्वितीया
लक्ष्मणम्
लक्ष्मणौ
लक्ष्मणान्
तृतीया
लक्ष्मणेन
लक्ष्मणाभ्याम्
लक्ष्मणैः
चतुर्थी
लक्ष्मणाय
लक्ष्मणाभ्याम्
लक्ष्मणेभ्यः
पञ्चमी
लक्ष्मणात् / लक्ष्मणाद्
लक्ष्मणाभ्याम्
लक्ष्मणेभ्यः
षष्ठी
लक्ष्मणस्य
लक्ष्मणयोः
लक्ष्मणानाम्
सप्तमी
लक्ष्मणे
लक्ष्मणयोः
लक्ष्मणेषु
 
एक
द्वि
बहु
प्रथमा
लक्ष्मणः
लक्ष्मणौ
लक्ष्मणाः
सम्बोधन
लक्ष्मण
लक्ष्मणौ
लक्ष्मणाः
द्वितीया
लक्ष्मणम्
लक्ष्मणौ
लक्ष्मणान्
तृतीया
लक्ष्मणेन
लक्ष्मणाभ्याम्
लक्ष्मणैः
चतुर्थी
लक्ष्मणाय
लक्ष्मणाभ्याम्
लक्ष्मणेभ्यः
पञ्चमी
लक्ष्मणात् / लक्ष्मणाद्
लक्ष्मणाभ्याम्
लक्ष्मणेभ्यः
षष्ठी
लक्ष्मणस्य
लक्ष्मणयोः
लक्ष्मणानाम्
सप्तमी
लक्ष्मणे
लक्ष्मणयोः
लक्ष्मणेषु