रौद्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौद्रः
रौद्रौ
रौद्राः
सम्बोधन
रौद्र
रौद्रौ
रौद्राः
द्वितीया
रौद्रम्
रौद्रौ
रौद्रान्
तृतीया
रौद्रेण
रौद्राभ्याम्
रौद्रैः
चतुर्थी
रौद्राय
रौद्राभ्याम्
रौद्रेभ्यः
पञ्चमी
रौद्रात् / रौद्राद्
रौद्राभ्याम्
रौद्रेभ्यः
षष्ठी
रौद्रस्य
रौद्रयोः
रौद्राणाम्
सप्तमी
रौद्रे
रौद्रयोः
रौद्रेषु
 
एक
द्वि
बहु
प्रथमा
रौद्रः
रौद्रौ
रौद्राः
सम्बोधन
रौद्र
रौद्रौ
रौद्राः
द्वितीया
रौद्रम्
रौद्रौ
रौद्रान्
तृतीया
रौद्रेण
रौद्राभ्याम्
रौद्रैः
चतुर्थी
रौद्राय
रौद्राभ्याम्
रौद्रेभ्यः
पञ्चमी
रौद्रात् / रौद्राद्
रौद्राभ्याम्
रौद्रेभ्यः
षष्ठी
रौद्रस्य
रौद्रयोः
रौद्राणाम्
सप्तमी
रौद्रे
रौद्रयोः
रौद्रेषु


अन्याः