रोहण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोहणम्
रोहणे
रोहणानि
सम्बोधन
रोहण
रोहणे
रोहणानि
द्वितीया
रोहणम्
रोहणे
रोहणानि
तृतीया
रोहणेन
रोहणाभ्याम्
रोहणैः
चतुर्थी
रोहणाय
रोहणाभ्याम्
रोहणेभ्यः
पञ्चमी
रोहणात् / रोहणाद्
रोहणाभ्याम्
रोहणेभ्यः
षष्ठी
रोहणस्य
रोहणयोः
रोहणानाम्
सप्तमी
रोहणे
रोहणयोः
रोहणेषु
 
एक
द्वि
बहु
प्रथमा
रोहणम्
रोहणे
रोहणानि
सम्बोधन
रोहण
रोहणे
रोहणानि
द्वितीया
रोहणम्
रोहणे
रोहणानि
तृतीया
रोहणेन
रोहणाभ्याम्
रोहणैः
चतुर्थी
रोहणाय
रोहणाभ्याम्
रोहणेभ्यः
पञ्चमी
रोहणात् / रोहणाद्
रोहणाभ्याम्
रोहणेभ्यः
षष्ठी
रोहणस्य
रोहणयोः
रोहणानाम्
सप्तमी
रोहणे
रोहणयोः
रोहणेषु