रोमन्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोमन्थः
रोमन्थौ
रोमन्थाः
सम्बोधन
रोमन्थ
रोमन्थौ
रोमन्थाः
द्वितीया
रोमन्थम्
रोमन्थौ
रोमन्थान्
तृतीया
रोमन्थेन
रोमन्थाभ्याम्
रोमन्थैः
चतुर्थी
रोमन्थाय
रोमन्थाभ्याम्
रोमन्थेभ्यः
पञ्चमी
रोमन्थात् / रोमन्थाद्
रोमन्थाभ्याम्
रोमन्थेभ्यः
षष्ठी
रोमन्थस्य
रोमन्थयोः
रोमन्थानाम्
सप्तमी
रोमन्थे
रोमन्थयोः
रोमन्थेषु
 
एक
द्वि
बहु
प्रथमा
रोमन्थः
रोमन्थौ
रोमन्थाः
सम्बोधन
रोमन्थ
रोमन्थौ
रोमन्थाः
द्वितीया
रोमन्थम्
रोमन्थौ
रोमन्थान्
तृतीया
रोमन्थेन
रोमन्थाभ्याम्
रोमन्थैः
चतुर्थी
रोमन्थाय
रोमन्थाभ्याम्
रोमन्थेभ्यः
पञ्चमी
रोमन्थात् / रोमन्थाद्
रोमन्थाभ्याम्
रोमन्थेभ्यः
षष्ठी
रोमन्थस्य
रोमन्थयोः
रोमन्थानाम्
सप्तमी
रोमन्थे
रोमन्थयोः
रोमन्थेषु