रूप्यक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रूप्यकम्
रूप्यके
रूप्यकाणि
सम्बोधन
रूप्यक
रूप्यके
रूप्यकाणि
द्वितीया
रूप्यकम्
रूप्यके
रूप्यकाणि
तृतीया
रूप्यकेण
रूप्यकाभ्याम्
रूप्यकैः
चतुर्थी
रूप्यकाय
रूप्यकाभ्याम्
रूप्यकेभ्यः
पञ्चमी
रूप्यकात् / रूप्यकाद्
रूप्यकाभ्याम्
रूप्यकेभ्यः
षष्ठी
रूप्यकस्य
रूप्यकयोः
रूप्यकाणाम्
सप्तमी
रूप्यके
रूप्यकयोः
रूप्यकेषु
 
एक
द्वि
बहु
प्रथमा
रूप्यकम्
रूप्यके
रूप्यकाणि
सम्बोधन
रूप्यक
रूप्यके
रूप्यकाणि
द्वितीया
रूप्यकम्
रूप्यके
रूप्यकाणि
तृतीया
रूप्यकेण
रूप्यकाभ्याम्
रूप्यकैः
चतुर्थी
रूप्यकाय
रूप्यकाभ्याम्
रूप्यकेभ्यः
पञ्चमी
रूप्यकात् / रूप्यकाद्
रूप्यकाभ्याम्
रूप्यकेभ्यः
षष्ठी
रूप्यकस्य
रूप्यकयोः
रूप्यकाणाम्
सप्तमी
रूप्यके
रूप्यकयोः
रूप्यकेषु