रुधिर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुधिरः
रुधिरौ
रुधिराः
सम्बोधन
रुधिर
रुधिरौ
रुधिराः
द्वितीया
रुधिरम्
रुधिरौ
रुधिरान्
तृतीया
रुधिरेण
रुधिराभ्याम्
रुधिरैः
चतुर्थी
रुधिराय
रुधिराभ्याम्
रुधिरेभ्यः
पञ्चमी
रुधिरात् / रुधिराद्
रुधिराभ्याम्
रुधिरेभ्यः
षष्ठी
रुधिरस्य
रुधिरयोः
रुधिराणाम्
सप्तमी
रुधिरे
रुधिरयोः
रुधिरेषु
 
एक
द्वि
बहु
प्रथमा
रुधिरः
रुधिरौ
रुधिराः
सम्बोधन
रुधिर
रुधिरौ
रुधिराः
द्वितीया
रुधिरम्
रुधिरौ
रुधिरान्
तृतीया
रुधिरेण
रुधिराभ्याम्
रुधिरैः
चतुर्थी
रुधिराय
रुधिराभ्याम्
रुधिरेभ्यः
पञ्चमी
रुधिरात् / रुधिराद्
रुधिराभ्याम्
रुधिरेभ्यः
षष्ठी
रुधिरस्य
रुधिरयोः
रुधिराणाम्
सप्तमी
रुधिरे
रुधिरयोः
रुधिरेषु


अन्याः