रुचि शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुचिः
रुची
रुचयः
सम्बोधन
रुचे
रुची
रुचयः
द्वितीया
रुचिम्
रुची
रुचीः
तृतीया
रुच्या
रुचिभ्याम्
रुचिभिः
चतुर्थी
रुच्यै / रुचये
रुचिभ्याम्
रुचिभ्यः
पञ्चमी
रुच्याः / रुचेः
रुचिभ्याम्
रुचिभ्यः
षष्ठी
रुच्याः / रुचेः
रुच्योः
रुचीनाम्
सप्तमी
रुच्याम् / रुचौ
रुच्योः
रुचिषु
 
एक
द्वि
बहु
प्रथमा
रुचिः
रुची
रुचयः
सम्बोधन
रुचे
रुची
रुचयः
द्वितीया
रुचिम्
रुची
रुचीः
तृतीया
रुच्या
रुचिभ्याम्
रुचिभिः
चतुर्थी
रुच्यै / रुचये
रुचिभ्याम्
रुचिभ्यः
पञ्चमी
रुच्याः / रुचेः
रुचिभ्याम्
रुचिभ्यः
षष्ठी
रुच्याः / रुचेः
रुच्योः
रुचीनाम्
सप्तमी
रुच्याम् / रुचौ
रुच्योः
रुचिषु