रीति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रीतिः
रीती
रीतयः
सम्बोधन
रीते
रीती
रीतयः
द्वितीया
रीतिम्
रीती
रीतीः
तृतीया
रीत्या
रीतिभ्याम्
रीतिभिः
चतुर्थी
रीत्यै / रीतये
रीतिभ्याम्
रीतिभ्यः
पञ्चमी
रीत्याः / रीतेः
रीतिभ्याम्
रीतिभ्यः
षष्ठी
रीत्याः / रीतेः
रीत्योः
रीतीनाम्
सप्तमी
रीत्याम् / रीतौ
रीत्योः
रीतिषु
 
एक
द्वि
बहु
प्रथमा
रीतिः
रीती
रीतयः
सम्बोधन
रीते
रीती
रीतयः
द्वितीया
रीतिम्
रीती
रीतीः
तृतीया
रीत्या
रीतिभ्याम्
रीतिभिः
चतुर्थी
रीत्यै / रीतये
रीतिभ्याम्
रीतिभ्यः
पञ्चमी
रीत्याः / रीतेः
रीतिभ्याम्
रीतिभ्यः
षष्ठी
रीत्याः / रीतेः
रीत्योः
रीतीनाम्
सप्तमी
रीत्याम् / रीतौ
रीत्योः
रीतिषु