रिङ्गितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
सम्बोधन
रिङ्गितव्य
रिङ्गितव्ये
रिङ्गितव्यानि
द्वितीया
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
तृतीया
रिङ्गितव्येन
रिङ्गितव्याभ्याम्
रिङ्गितव्यैः
चतुर्थी
रिङ्गितव्याय
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
पञ्चमी
रिङ्गितव्यात् / रिङ्गितव्याद्
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
षष्ठी
रिङ्गितव्यस्य
रिङ्गितव्ययोः
रिङ्गितव्यानाम्
सप्तमी
रिङ्गितव्ये
रिङ्गितव्ययोः
रिङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
सम्बोधन
रिङ्गितव्य
रिङ्गितव्ये
रिङ्गितव्यानि
द्वितीया
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
तृतीया
रिङ्गितव्येन
रिङ्गितव्याभ्याम्
रिङ्गितव्यैः
चतुर्थी
रिङ्गितव्याय
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
पञ्चमी
रिङ्गितव्यात् / रिङ्गितव्याद्
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
षष्ठी
रिङ्गितव्यस्य
रिङ्गितव्ययोः
रिङ्गितव्यानाम्
सप्तमी
रिङ्गितव्ये
रिङ्गितव्ययोः
रिङ्गितव्येषु


अन्याः