रिङ्गितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्गितवत् / रिङ्गितवद्
रिङ्गितवती
रिङ्गितवन्ति
सम्बोधन
रिङ्गितवत् / रिङ्गितवद्
रिङ्गितवती
रिङ्गितवन्ति
द्वितीया
रिङ्गितवत् / रिङ्गितवद्
रिङ्गितवती
रिङ्गितवन्ति
तृतीया
रिङ्गितवता
रिङ्गितवद्भ्याम्
रिङ्गितवद्भिः
चतुर्थी
रिङ्गितवते
रिङ्गितवद्भ्याम्
रिङ्गितवद्भ्यः
पञ्चमी
रिङ्गितवतः
रिङ्गितवद्भ्याम्
रिङ्गितवद्भ्यः
षष्ठी
रिङ्गितवतः
रिङ्गितवतोः
रिङ्गितवताम्
सप्तमी
रिङ्गितवति
रिङ्गितवतोः
रिङ्गितवत्सु
 
एक
द्वि
बहु
प्रथमा
रिङ्गितवत् / रिङ्गितवद्
रिङ्गितवती
रिङ्गितवन्ति
सम्बोधन
रिङ्गितवत् / रिङ्गितवद्
रिङ्गितवती
रिङ्गितवन्ति
द्वितीया
रिङ्गितवत् / रिङ्गितवद्
रिङ्गितवती
रिङ्गितवन्ति
तृतीया
रिङ्गितवता
रिङ्गितवद्भ्याम्
रिङ्गितवद्भिः
चतुर्थी
रिङ्गितवते
रिङ्गितवद्भ्याम्
रिङ्गितवद्भ्यः
पञ्चमी
रिङ्गितवतः
रिङ्गितवद्भ्याम्
रिङ्गितवद्भ्यः
षष्ठी
रिङ्गितवतः
रिङ्गितवतोः
रिङ्गितवताम्
सप्तमी
रिङ्गितवति
रिङ्गितवतोः
रिङ्गितवत्सु


अन्याः