रिङ्गन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
सम्बोधन
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
द्वितीया
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
तृतीया
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
चतुर्थी
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
पञ्चमी
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
षष्ठी
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
सप्तमी
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु
 
एक
द्वि
बहु
प्रथमा
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
सम्बोधन
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
द्वितीया
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
तृतीया
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
चतुर्थी
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
पञ्चमी
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
षष्ठी
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
सप्तमी
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु