रिङ्गत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्गत् / रिङ्गद्
रिङ्गन्ती
रिङ्गन्ति
सम्बोधन
रिङ्गत् / रिङ्गद्
रिङ्गन्ती
रिङ्गन्ति
द्वितीया
रिङ्गत् / रिङ्गद्
रिङ्गन्ती
रिङ्गन्ति
तृतीया
रिङ्गता
रिङ्गद्भ्याम्
रिङ्गद्भिः
चतुर्थी
रिङ्गते
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
पञ्चमी
रिङ्गतः
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
षष्ठी
रिङ्गतः
रिङ्गतोः
रिङ्गताम्
सप्तमी
रिङ्गति
रिङ्गतोः
रिङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
रिङ्गत् / रिङ्गद्
रिङ्गन्ती
रिङ्गन्ति
सम्बोधन
रिङ्गत् / रिङ्गद्
रिङ्गन्ती
रिङ्गन्ति
द्वितीया
रिङ्गत् / रिङ्गद्
रिङ्गन्ती
रिङ्गन्ति
तृतीया
रिङ्गता
रिङ्गद्भ्याम्
रिङ्गद्भिः
चतुर्थी
रिङ्गते
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
पञ्चमी
रिङ्गतः
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
षष्ठी
रिङ्गतः
रिङ्गतोः
रिङ्गताम्
सप्तमी
रिङ्गति
रिङ्गतोः
रिङ्गत्सु


अन्याः