रिङ्गत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्गन्
रिङ्गन्तौ
रिङ्गन्तः
सम्बोधन
रिङ्गन्
रिङ्गन्तौ
रिङ्गन्तः
द्वितीया
रिङ्गन्तम्
रिङ्गन्तौ
रिङ्गतः
तृतीया
रिङ्गता
रिङ्गद्भ्याम्
रिङ्गद्भिः
चतुर्थी
रिङ्गते
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
पञ्चमी
रिङ्गतः
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
षष्ठी
रिङ्गतः
रिङ्गतोः
रिङ्गताम्
सप्तमी
रिङ्गति
रिङ्गतोः
रिङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
रिङ्गन्
रिङ्गन्तौ
रिङ्गन्तः
सम्बोधन
रिङ्गन्
रिङ्गन्तौ
रिङ्गन्तः
द्वितीया
रिङ्गन्तम्
रिङ्गन्तौ
रिङ्गतः
तृतीया
रिङ्गता
रिङ्गद्भ्याम्
रिङ्गद्भिः
चतुर्थी
रिङ्गते
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
पञ्चमी
रिङ्गतः
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
षष्ठी
रिङ्गतः
रिङ्गतोः
रिङ्गताम्
सप्तमी
रिङ्गति
रिङ्गतोः
रिङ्गत्सु


अन्याः