रिङ्खितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
सम्बोधन
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
द्वितीया
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
तृतीया
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
चतुर्थी
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
पञ्चमी
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
षष्ठी
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
सप्तमी
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु
 
एक
द्वि
बहु
प्रथमा
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
सम्बोधन
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
द्वितीया
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
तृतीया
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
चतुर्थी
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
पञ्चमी
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
षष्ठी
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
सप्तमी
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु


अन्याः