रिङ्खितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्खितव्या
रिङ्खितव्ये
रिङ्खितव्याः
सम्बोधन
रिङ्खितव्ये
रिङ्खितव्ये
रिङ्खितव्याः
द्वितीया
रिङ्खितव्याम्
रिङ्खितव्ये
रिङ्खितव्याः
तृतीया
रिङ्खितव्यया
रिङ्खितव्याभ्याम्
रिङ्खितव्याभिः
चतुर्थी
रिङ्खितव्यायै
रिङ्खितव्याभ्याम्
रिङ्खितव्याभ्यः
पञ्चमी
रिङ्खितव्यायाः
रिङ्खितव्याभ्याम्
रिङ्खितव्याभ्यः
षष्ठी
रिङ्खितव्यायाः
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
सप्तमी
रिङ्खितव्यायाम्
रिङ्खितव्ययोः
रिङ्खितव्यासु
 
एक
द्वि
बहु
प्रथमा
रिङ्खितव्या
रिङ्खितव्ये
रिङ्खितव्याः
सम्बोधन
रिङ्खितव्ये
रिङ्खितव्ये
रिङ्खितव्याः
द्वितीया
रिङ्खितव्याम्
रिङ्खितव्ये
रिङ्खितव्याः
तृतीया
रिङ्खितव्यया
रिङ्खितव्याभ्याम्
रिङ्खितव्याभिः
चतुर्थी
रिङ्खितव्यायै
रिङ्खितव्याभ्याम्
रिङ्खितव्याभ्यः
पञ्चमी
रिङ्खितव्यायाः
रिङ्खितव्याभ्याम्
रिङ्खितव्याभ्यः
षष्ठी
रिङ्खितव्यायाः
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
सप्तमी
रिङ्खितव्यायाम्
रिङ्खितव्ययोः
रिङ्खितव्यासु


अन्याः