रिङ्खितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्खितवत् / रिङ्खितवद्
रिङ्खितवती
रिङ्खितवन्ति
सम्बोधन
रिङ्खितवत् / रिङ्खितवद्
रिङ्खितवती
रिङ्खितवन्ति
द्वितीया
रिङ्खितवत् / रिङ्खितवद्
रिङ्खितवती
रिङ्खितवन्ति
तृतीया
रिङ्खितवता
रिङ्खितवद्भ्याम्
रिङ्खितवद्भिः
चतुर्थी
रिङ्खितवते
रिङ्खितवद्भ्याम्
रिङ्खितवद्भ्यः
पञ्चमी
रिङ्खितवतः
रिङ्खितवद्भ्याम्
रिङ्खितवद्भ्यः
षष्ठी
रिङ्खितवतः
रिङ्खितवतोः
रिङ्खितवताम्
सप्तमी
रिङ्खितवति
रिङ्खितवतोः
रिङ्खितवत्सु
 
एक
द्वि
बहु
प्रथमा
रिङ्खितवत् / रिङ्खितवद्
रिङ्खितवती
रिङ्खितवन्ति
सम्बोधन
रिङ्खितवत् / रिङ्खितवद्
रिङ्खितवती
रिङ्खितवन्ति
द्वितीया
रिङ्खितवत् / रिङ्खितवद्
रिङ्खितवती
रिङ्खितवन्ति
तृतीया
रिङ्खितवता
रिङ्खितवद्भ्याम्
रिङ्खितवद्भिः
चतुर्थी
रिङ्खितवते
रिङ्खितवद्भ्याम्
रिङ्खितवद्भ्यः
पञ्चमी
रिङ्खितवतः
रिङ्खितवद्भ्याम्
रिङ्खितवद्भ्यः
षष्ठी
रिङ्खितवतः
रिङ्खितवतोः
रिङ्खितवताम्
सप्तमी
रिङ्खितवति
रिङ्खितवतोः
रिङ्खितवत्सु


अन्याः