रिङ्खन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्खन्ती
रिङ्खन्त्यौ
रिङ्खन्त्यः
सम्बोधन
रिङ्खन्ति
रिङ्खन्त्यौ
रिङ्खन्त्यः
द्वितीया
रिङ्खन्तीम्
रिङ्खन्त्यौ
रिङ्खन्तीः
तृतीया
रिङ्खन्त्या
रिङ्खन्तीभ्याम्
रिङ्खन्तीभिः
चतुर्थी
रिङ्खन्त्यै
रिङ्खन्तीभ्याम्
रिङ्खन्तीभ्यः
पञ्चमी
रिङ्खन्त्याः
रिङ्खन्तीभ्याम्
रिङ्खन्तीभ्यः
षष्ठी
रिङ्खन्त्याः
रिङ्खन्त्योः
रिङ्खन्तीनाम्
सप्तमी
रिङ्खन्त्याम्
रिङ्खन्त्योः
रिङ्खन्तीषु
 
एक
द्वि
बहु
प्रथमा
रिङ्खन्ती
रिङ्खन्त्यौ
रिङ्खन्त्यः
सम्बोधन
रिङ्खन्ति
रिङ्खन्त्यौ
रिङ्खन्त्यः
द्वितीया
रिङ्खन्तीम्
रिङ्खन्त्यौ
रिङ्खन्तीः
तृतीया
रिङ्खन्त्या
रिङ्खन्तीभ्याम्
रिङ्खन्तीभिः
चतुर्थी
रिङ्खन्त्यै
रिङ्खन्तीभ्याम्
रिङ्खन्तीभ्यः
पञ्चमी
रिङ्खन्त्याः
रिङ्खन्तीभ्याम्
रिङ्खन्तीभ्यः
षष्ठी
रिङ्खन्त्याः
रिङ्खन्त्योः
रिङ्खन्तीनाम्
सप्तमी
रिङ्खन्त्याम्
रिङ्खन्त्योः
रिङ्खन्तीषु