रिङ्खत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्खन्
रिङ्खन्तौ
रिङ्खन्तः
सम्बोधन
रिङ्खन्
रिङ्खन्तौ
रिङ्खन्तः
द्वितीया
रिङ्खन्तम्
रिङ्खन्तौ
रिङ्खतः
तृतीया
रिङ्खता
रिङ्खद्भ्याम्
रिङ्खद्भिः
चतुर्थी
रिङ्खते
रिङ्खद्भ्याम्
रिङ्खद्भ्यः
पञ्चमी
रिङ्खतः
रिङ्खद्भ्याम्
रिङ्खद्भ्यः
षष्ठी
रिङ्खतः
रिङ्खतोः
रिङ्खताम्
सप्तमी
रिङ्खति
रिङ्खतोः
रिङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
रिङ्खन्
रिङ्खन्तौ
रिङ्खन्तः
सम्बोधन
रिङ्खन्
रिङ्खन्तौ
रिङ्खन्तः
द्वितीया
रिङ्खन्तम्
रिङ्खन्तौ
रिङ्खतः
तृतीया
रिङ्खता
रिङ्खद्भ्याम्
रिङ्खद्भिः
चतुर्थी
रिङ्खते
रिङ्खद्भ्याम्
रिङ्खद्भ्यः
पञ्चमी
रिङ्खतः
रिङ्खद्भ्याम्
रिङ्खद्भ्यः
षष्ठी
रिङ्खतः
रिङ्खतोः
रिङ्खताम्
सप्तमी
रिङ्खति
रिङ्खतोः
रिङ्खत्सु


अन्याः