रावण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रावणः
रावणौ
रावणाः
सम्बोधन
रावण
रावणौ
रावणाः
द्वितीया
रावणम्
रावणौ
रावणान्
तृतीया
रावणेन
रावणाभ्याम्
रावणैः
चतुर्थी
रावणाय
रावणाभ्याम्
रावणेभ्यः
पञ्चमी
रावणात् / रावणाद्
रावणाभ्याम्
रावणेभ्यः
षष्ठी
रावणस्य
रावणयोः
रावणानाम्
सप्तमी
रावणे
रावणयोः
रावणेषु
 
एक
द्वि
बहु
प्रथमा
रावणः
रावणौ
रावणाः
सम्बोधन
रावण
रावणौ
रावणाः
द्वितीया
रावणम्
रावणौ
रावणान्
तृतीया
रावणेन
रावणाभ्याम्
रावणैः
चतुर्थी
रावणाय
रावणाभ्याम्
रावणेभ्यः
पञ्चमी
रावणात् / रावणाद्
रावणाभ्याम्
रावणेभ्यः
षष्ठी
रावणस्य
रावणयोः
रावणानाम्
सप्तमी
रावणे
रावणयोः
रावणेषु