रामानुज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रामानुजः
रामानुजौ
रामानुजाः
सम्बोधन
रामानुज
रामानुजौ
रामानुजाः
द्वितीया
रामानुजम्
रामानुजौ
रामानुजान्
तृतीया
रामानुजेन
रामानुजाभ्याम्
रामानुजैः
चतुर्थी
रामानुजाय
रामानुजाभ्याम्
रामानुजेभ्यः
पञ्चमी
रामानुजात् / रामानुजाद्
रामानुजाभ्याम्
रामानुजेभ्यः
षष्ठी
रामानुजस्य
रामानुजयोः
रामानुजानाम्
सप्तमी
रामानुजे
रामानुजयोः
रामानुजेषु
 
एक
द्वि
बहु
प्रथमा
रामानुजः
रामानुजौ
रामानुजाः
सम्बोधन
रामानुज
रामानुजौ
रामानुजाः
द्वितीया
रामानुजम्
रामानुजौ
रामानुजान्
तृतीया
रामानुजेन
रामानुजाभ्याम्
रामानुजैः
चतुर्थी
रामानुजाय
रामानुजाभ्याम्
रामानुजेभ्यः
पञ्चमी
रामानुजात् / रामानुजाद्
रामानुजाभ्याम्
रामानुजेभ्यः
षष्ठी
रामानुजस्य
रामानुजयोः
रामानुजानाम्
सप्तमी
रामानुजे
रामानुजयोः
रामानुजेषु