रामदूत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रामदूतः
रामदूतौ
रामदूताः
सम्बोधन
रामदूत
रामदूतौ
रामदूताः
द्वितीया
रामदूतम्
रामदूतौ
रामदूतान्
तृतीया
रामदूतेन
रामदूताभ्याम्
रामदूतैः
चतुर्थी
रामदूताय
रामदूताभ्याम्
रामदूतेभ्यः
पञ्चमी
रामदूतात् / रामदूताद्
रामदूताभ्याम्
रामदूतेभ्यः
षष्ठी
रामदूतस्य
रामदूतयोः
रामदूतानाम्
सप्तमी
रामदूते
रामदूतयोः
रामदूतेषु
 
एक
द्वि
बहु
प्रथमा
रामदूतः
रामदूतौ
रामदूताः
सम्बोधन
रामदूत
रामदूतौ
रामदूताः
द्वितीया
रामदूतम्
रामदूतौ
रामदूतान्
तृतीया
रामदूतेन
रामदूताभ्याम्
रामदूतैः
चतुर्थी
रामदूताय
रामदूताभ्याम्
रामदूतेभ्यः
पञ्चमी
रामदूतात् / रामदूताद्
रामदूताभ्याम्
रामदूतेभ्यः
षष्ठी
रामदूतस्य
रामदूतयोः
रामदूतानाम्
सप्तमी
रामदूते
रामदूतयोः
रामदूतेषु