राधेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राधेयः
राधेयौ
राधेयाः
सम्बोधन
राधेय
राधेयौ
राधेयाः
द्वितीया
राधेयम्
राधेयौ
राधेयान्
तृतीया
राधेयेन
राधेयाभ्याम्
राधेयैः
चतुर्थी
राधेयाय
राधेयाभ्याम्
राधेयेभ्यः
पञ्चमी
राधेयात् / राधेयाद्
राधेयाभ्याम्
राधेयेभ्यः
षष्ठी
राधेयस्य
राधेययोः
राधेयानाम्
सप्तमी
राधेये
राधेययोः
राधेयेषु
 
एक
द्वि
बहु
प्रथमा
राधेयः
राधेयौ
राधेयाः
सम्बोधन
राधेय
राधेयौ
राधेयाः
द्वितीया
राधेयम्
राधेयौ
राधेयान्
तृतीया
राधेयेन
राधेयाभ्याम्
राधेयैः
चतुर्थी
राधेयाय
राधेयाभ्याम्
राधेयेभ्यः
पञ्चमी
राधेयात् / राधेयाद्
राधेयाभ्याम्
राधेयेभ्यः
षष्ठी
राधेयस्य
राधेययोः
राधेयानाम्
सप्तमी
राधेये
राधेययोः
राधेयेषु