राज्ञी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राज्ञी
राज्ञ्यौ
राज्ञ्यः
सम्बोधन
राज्ञि
राज्ञ्यौ
राज्ञ्यः
द्वितीया
राज्ञीम्
राज्ञ्यौ
राज्ञीः
तृतीया
राज्ञ्या
राज्ञीभ्याम्
राज्ञीभिः
चतुर्थी
राज्ञ्यै
राज्ञीभ्याम्
राज्ञीभ्यः
पञ्चमी
राज्ञ्याः
राज्ञीभ्याम्
राज्ञीभ्यः
षष्ठी
राज्ञ्याः
राज्ञ्योः
राज्ञीनाम्
सप्तमी
राज्ञ्याम्
राज्ञ्योः
राज्ञीषु
 
एक
द्वि
बहु
प्रथमा
राज्ञी
राज्ञ्यौ
राज्ञ्यः
सम्बोधन
राज्ञि
राज्ञ्यौ
राज्ञ्यः
द्वितीया
राज्ञीम्
राज्ञ्यौ
राज्ञीः
तृतीया
राज्ञ्या
राज्ञीभ्याम्
राज्ञीभिः
चतुर्थी
राज्ञ्यै
राज्ञीभ्याम्
राज्ञीभ्यः
पञ्चमी
राज्ञ्याः
राज्ञीभ्याम्
राज्ञीभ्यः
षष्ठी
राज्ञ्याः
राज्ञ्योः
राज्ञीनाम्
सप्तमी
राज्ञ्याम्
राज्ञ्योः
राज्ञीषु