राजलक्ष्मी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राजलक्ष्मी
राजलक्ष्म्यौ
राजलक्ष्म्यः
सम्बोधन
राजलक्ष्मि
राजलक्ष्म्यौ
राजलक्ष्म्यः
द्वितीया
राजलक्ष्मीम्
राजलक्ष्म्यौ
राजलक्ष्मीः
तृतीया
राजलक्ष्म्या
राजलक्ष्मीभ्याम्
राजलक्ष्मीभिः
चतुर्थी
राजलक्ष्म्यै
राजलक्ष्मीभ्याम्
राजलक्ष्मीभ्यः
पञ्चमी
राजलक्ष्म्याः
राजलक्ष्मीभ्याम्
राजलक्ष्मीभ्यः
षष्ठी
राजलक्ष्म्याः
राजलक्ष्म्योः
राजलक्ष्मीणाम्
सप्तमी
राजलक्ष्म्याम्
राजलक्ष्म्योः
राजलक्ष्मीषु
 
एक
द्वि
बहु
प्रथमा
राजलक्ष्मी
राजलक्ष्म्यौ
राजलक्ष्म्यः
सम्बोधन
राजलक्ष्मि
राजलक्ष्म्यौ
राजलक्ष्म्यः
द्वितीया
राजलक्ष्मीम्
राजलक्ष्म्यौ
राजलक्ष्मीः
तृतीया
राजलक्ष्म्या
राजलक्ष्मीभ्याम्
राजलक्ष्मीभिः
चतुर्थी
राजलक्ष्म्यै
राजलक्ष्मीभ्याम्
राजलक्ष्मीभ्यः
पञ्चमी
राजलक्ष्म्याः
राजलक्ष्मीभ्याम्
राजलक्ष्मीभ्यः
षष्ठी
राजलक्ष्म्याः
राजलक्ष्म्योः
राजलक्ष्मीणाम्
सप्तमी
राजलक्ष्म्याम्
राजलक्ष्म्योः
राजलक्ष्मीषु