राघित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघितम्
राघिते
राघितानि
सम्बोधन
राघित
राघिते
राघितानि
द्वितीया
राघितम्
राघिते
राघितानि
तृतीया
राघितेन
राघिताभ्याम्
राघितैः
चतुर्थी
राघिताय
राघिताभ्याम्
राघितेभ्यः
पञ्चमी
राघितात् / राघिताद्
राघिताभ्याम्
राघितेभ्यः
षष्ठी
राघितस्य
राघितयोः
राघितानाम्
सप्तमी
राघिते
राघितयोः
राघितेषु
 
एक
द्वि
बहु
प्रथमा
राघितम्
राघिते
राघितानि
सम्बोधन
राघित
राघिते
राघितानि
द्वितीया
राघितम्
राघिते
राघितानि
तृतीया
राघितेन
राघिताभ्याम्
राघितैः
चतुर्थी
राघिताय
राघिताभ्याम्
राघितेभ्यः
पञ्चमी
राघितात् / राघिताद्
राघिताभ्याम्
राघितेभ्यः
षष्ठी
राघितस्य
राघितयोः
राघितानाम्
सप्तमी
राघिते
राघितयोः
राघितेषु


अन्याः