राघणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघणीयम्
राघणीये
राघणीयानि
सम्बोधन
राघणीय
राघणीये
राघणीयानि
द्वितीया
राघणीयम्
राघणीये
राघणीयानि
तृतीया
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
चतुर्थी
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
पञ्चमी
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
षष्ठी
राघणीयस्य
राघणीययोः
राघणीयानाम्
सप्तमी
राघणीये
राघणीययोः
राघणीयेषु
 
एक
द्वि
बहु
प्रथमा
राघणीयम्
राघणीये
राघणीयानि
सम्बोधन
राघणीय
राघणीये
राघणीयानि
द्वितीया
राघणीयम्
राघणीये
राघणीयानि
तृतीया
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
चतुर्थी
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
पञ्चमी
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
षष्ठी
राघणीयस्य
राघणीययोः
राघणीयानाम्
सप्तमी
राघणीये
राघणीययोः
राघणीयेषु


अन्याः