राघणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघणीया
राघणीये
राघणीयाः
सम्बोधन
राघणीये
राघणीये
राघणीयाः
द्वितीया
राघणीयाम्
राघणीये
राघणीयाः
तृतीया
राघणीयया
राघणीयाभ्याम्
राघणीयाभिः
चतुर्थी
राघणीयायै
राघणीयाभ्याम्
राघणीयाभ्यः
पञ्चमी
राघणीयायाः
राघणीयाभ्याम्
राघणीयाभ्यः
षष्ठी
राघणीयायाः
राघणीययोः
राघणीयानाम्
सप्तमी
राघणीयायाम्
राघणीययोः
राघणीयासु
 
एक
द्वि
बहु
प्रथमा
राघणीया
राघणीये
राघणीयाः
सम्बोधन
राघणीये
राघणीये
राघणीयाः
द्वितीया
राघणीयाम्
राघणीये
राघणीयाः
तृतीया
राघणीयया
राघणीयाभ्याम्
राघणीयाभिः
चतुर्थी
राघणीयायै
राघणीयाभ्याम्
राघणीयाभ्यः
पञ्चमी
राघणीयायाः
राघणीयाभ्याम्
राघणीयाभ्यः
षष्ठी
राघणीयायाः
राघणीययोः
राघणीयानाम्
सप्तमी
राघणीयायाम्
राघणीययोः
राघणीयासु


अन्याः