राघणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघणीयः
राघणीयौ
राघणीयाः
सम्बोधन
राघणीय
राघणीयौ
राघणीयाः
द्वितीया
राघणीयम्
राघणीयौ
राघणीयान्
तृतीया
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
चतुर्थी
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
पञ्चमी
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
षष्ठी
राघणीयस्य
राघणीययोः
राघणीयानाम्
सप्तमी
राघणीये
राघणीययोः
राघणीयेषु
 
एक
द्वि
बहु
प्रथमा
राघणीयः
राघणीयौ
राघणीयाः
सम्बोधन
राघणीय
राघणीयौ
राघणीयाः
द्वितीया
राघणीयम्
राघणीयौ
राघणीयान्
तृतीया
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
चतुर्थी
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
पञ्चमी
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
षष्ठी
राघणीयस्य
राघणीययोः
राघणीयानाम्
सप्तमी
राघणीये
राघणीययोः
राघणीयेषु


अन्याः