रागिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रागिणी
रागिण्यौ
रागिण्यः
सम्बोधन
रागिणि
रागिण्यौ
रागिण्यः
द्वितीया
रागिणीम्
रागिण्यौ
रागिणीः
तृतीया
रागिण्या
रागिणीभ्याम्
रागिणीभिः
चतुर्थी
रागिण्यै
रागिणीभ्याम्
रागिणीभ्यः
पञ्चमी
रागिण्याः
रागिणीभ्याम्
रागिणीभ्यः
षष्ठी
रागिण्याः
रागिण्योः
रागिणीनाम्
सप्तमी
रागिण्याम्
रागिण्योः
रागिणीषु
 
एक
द्वि
बहु
प्रथमा
रागिणी
रागिण्यौ
रागिण्यः
सम्बोधन
रागिणि
रागिण्यौ
रागिण्यः
द्वितीया
रागिणीम्
रागिण्यौ
रागिणीः
तृतीया
रागिण्या
रागिणीभ्याम्
रागिणीभिः
चतुर्थी
रागिण्यै
रागिणीभ्याम्
रागिणीभ्यः
पञ्चमी
रागिण्याः
रागिणीभ्याम्
रागिणीभ्यः
षष्ठी
रागिण्याः
रागिण्योः
रागिणीनाम्
सप्तमी
रागिण्याम्
रागिण्योः
रागिणीषु


अन्याः