राग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रागः
रागौ
रागाः
सम्बोधन
राग
रागौ
रागाः
द्वितीया
रागम्
रागौ
रागान्
तृतीया
रागेण
रागाभ्याम्
रागैः
चतुर्थी
रागाय
रागाभ्याम्
रागेभ्यः
पञ्चमी
रागात् / रागाद्
रागाभ्याम्
रागेभ्यः
षष्ठी
रागस्य
रागयोः
रागाणाम्
सप्तमी
रागे
रागयोः
रागेषु
 
एक
द्वि
बहु
प्रथमा
रागः
रागौ
रागाः
सम्बोधन
राग
रागौ
रागाः
द्वितीया
रागम्
रागौ
रागान्
तृतीया
रागेण
रागाभ्याम्
रागैः
चतुर्थी
रागाय
रागाभ्याम्
रागेभ्यः
पञ्चमी
रागात् / रागाद्
रागाभ्याम्
रागेभ्यः
षष्ठी
रागस्य
रागयोः
रागाणाम्
सप्तमी
रागे
रागयोः
रागेषु


अन्याः