राखित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राखित्री
राखित्र्यौ
राखित्र्यः
सम्बोधन
राखित्रि
राखित्र्यौ
राखित्र्यः
द्वितीया
राखित्रीम्
राखित्र्यौ
राखित्रीः
तृतीया
राखित्र्या
राखित्रीभ्याम्
राखित्रीभिः
चतुर्थी
राखित्र्यै
राखित्रीभ्याम्
राखित्रीभ्यः
पञ्चमी
राखित्र्याः
राखित्रीभ्याम्
राखित्रीभ्यः
षष्ठी
राखित्र्याः
राखित्र्योः
राखित्रीणाम्
सप्तमी
राखित्र्याम्
राखित्र्योः
राखित्रीषु
 
एक
द्वि
बहु
प्रथमा
राखित्री
राखित्र्यौ
राखित्र्यः
सम्बोधन
राखित्रि
राखित्र्यौ
राखित्र्यः
द्वितीया
राखित्रीम्
राखित्र्यौ
राखित्रीः
तृतीया
राखित्र्या
राखित्रीभ्याम्
राखित्रीभिः
चतुर्थी
राखित्र्यै
राखित्रीभ्याम्
राखित्रीभ्यः
पञ्चमी
राखित्र्याः
राखित्रीभ्याम्
राखित्रीभ्यः
षष्ठी
राखित्र्याः
राखित्र्योः
राखित्रीणाम्
सप्तमी
राखित्र्याम्
राखित्र्योः
राखित्रीषु


अन्याः