राखितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राखिता
राखितारौ
राखितारः
सम्बोधन
राखितः
राखितारौ
राखितारः
द्वितीया
राखितारम्
राखितारौ
राखितॄन्
तृतीया
राखित्रा
राखितृभ्याम्
राखितृभिः
चतुर्थी
राखित्रे
राखितृभ्याम्
राखितृभ्यः
पञ्चमी
राखितुः
राखितृभ्याम्
राखितृभ्यः
षष्ठी
राखितुः
राखित्रोः
राखितॄणाम्
सप्तमी
राखितरि
राखित्रोः
राखितृषु
 
एक
द्वि
बहु
प्रथमा
राखिता
राखितारौ
राखितारः
सम्बोधन
राखितः
राखितारौ
राखितारः
द्वितीया
राखितारम्
राखितारौ
राखितॄन्
तृतीया
राखित्रा
राखितृभ्याम्
राखितृभिः
चतुर्थी
राखित्रे
राखितृभ्याम्
राखितृभ्यः
पञ्चमी
राखितुः
राखितृभ्याम्
राखितृभ्यः
षष्ठी
राखितुः
राखित्रोः
राखितॄणाम्
सप्तमी
राखितरि
राखित्रोः
राखितृषु


अन्याः