राखितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राखितवत् / राखितवद्
राखितवती
राखितवन्ति
सम्बोधन
राखितवत् / राखितवद्
राखितवती
राखितवन्ति
द्वितीया
राखितवत् / राखितवद्
राखितवती
राखितवन्ति
तृतीया
राखितवता
राखितवद्भ्याम्
राखितवद्भिः
चतुर्थी
राखितवते
राखितवद्भ्याम्
राखितवद्भ्यः
पञ्चमी
राखितवतः
राखितवद्भ्याम्
राखितवद्भ्यः
षष्ठी
राखितवतः
राखितवतोः
राखितवताम्
सप्तमी
राखितवति
राखितवतोः
राखितवत्सु
 
एक
द्वि
बहु
प्रथमा
राखितवत् / राखितवद्
राखितवती
राखितवन्ति
सम्बोधन
राखितवत् / राखितवद्
राखितवती
राखितवन्ति
द्वितीया
राखितवत् / राखितवद्
राखितवती
राखितवन्ति
तृतीया
राखितवता
राखितवद्भ्याम्
राखितवद्भिः
चतुर्थी
राखितवते
राखितवद्भ्याम्
राखितवद्भ्यः
पञ्चमी
राखितवतः
राखितवद्भ्याम्
राखितवद्भ्यः
षष्ठी
राखितवतः
राखितवतोः
राखितवताम्
सप्तमी
राखितवति
राखितवतोः
राखितवत्सु


अन्याः