राक्षसत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राक्षसत्वम्
राक्षसत्वे
राक्षसत्वानि
सम्बोधन
राक्षसत्व
राक्षसत्वे
राक्षसत्वानि
द्वितीया
राक्षसत्वम्
राक्षसत्वे
राक्षसत्वानि
तृतीया
राक्षसत्वेन
राक्षसत्वाभ्याम्
राक्षसत्वैः
चतुर्थी
राक्षसत्वाय
राक्षसत्वाभ्याम्
राक्षसत्वेभ्यः
पञ्चमी
राक्षसत्वात् / राक्षसत्वाद्
राक्षसत्वाभ्याम्
राक्षसत्वेभ्यः
षष्ठी
राक्षसत्वस्य
राक्षसत्वयोः
राक्षसत्वानाम्
सप्तमी
राक्षसत्वे
राक्षसत्वयोः
राक्षसत्वेषु
 
एक
द्वि
बहु
प्रथमा
राक्षसत्वम्
राक्षसत्वे
राक्षसत्वानि
सम्बोधन
राक्षसत्व
राक्षसत्वे
राक्षसत्वानि
द्वितीया
राक्षसत्वम्
राक्षसत्वे
राक्षसत्वानि
तृतीया
राक्षसत्वेन
राक्षसत्वाभ्याम्
राक्षसत्वैः
चतुर्थी
राक्षसत्वाय
राक्षसत्वाभ्याम्
राक्षसत्वेभ्यः
पञ्चमी
राक्षसत्वात् / राक्षसत्वाद्
राक्षसत्वाभ्याम्
राक्षसत्वेभ्यः
षष्ठी
राक्षसत्वस्य
राक्षसत्वयोः
राक्षसत्वानाम्
सप्तमी
राक्षसत्वे
राक्षसत्वयोः
राक्षसत्वेषु