राक्षस शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राक्षसः
राक्षसौ
राक्षसाः
सम्बोधन
राक्षस
राक्षसौ
राक्षसाः
द्वितीया
राक्षसम्
राक्षसौ
राक्षसान्
तृतीया
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
चतुर्थी
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
पञ्चमी
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
षष्ठी
राक्षसस्य
राक्षसयोः
राक्षसानाम्
सप्तमी
राक्षसे
राक्षसयोः
राक्षसेषु
 
एक
द्वि
बहु
प्रथमा
राक्षसः
राक्षसौ
राक्षसाः
सम्बोधन
राक्षस
राक्षसौ
राक्षसाः
द्वितीया
राक्षसम्
राक्षसौ
राक्षसान्
तृतीया
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
चतुर्थी
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
पञ्चमी
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
षष्ठी
राक्षसस्य
राक्षसयोः
राक्षसानाम्
सप्तमी
राक्षसे
राक्षसयोः
राक्षसेषु


अन्याः