रसिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रसिकः
रसिकौ
रसिकाः
सम्बोधन
रसिक
रसिकौ
रसिकाः
द्वितीया
रसिकम्
रसिकौ
रसिकान्
तृतीया
रसिकेन
रसिकाभ्याम्
रसिकैः
चतुर्थी
रसिकाय
रसिकाभ्याम्
रसिकेभ्यः
पञ्चमी
रसिकात् / रसिकाद्
रसिकाभ्याम्
रसिकेभ्यः
षष्ठी
रसिकस्य
रसिकयोः
रसिकानाम्
सप्तमी
रसिके
रसिकयोः
रसिकेषु
 
एक
द्वि
बहु
प्रथमा
रसिकः
रसिकौ
रसिकाः
सम्बोधन
रसिक
रसिकौ
रसिकाः
द्वितीया
रसिकम्
रसिकौ
रसिकान्
तृतीया
रसिकेन
रसिकाभ्याम्
रसिकैः
चतुर्थी
रसिकाय
रसिकाभ्याम्
रसिकेभ्यः
पञ्चमी
रसिकात् / रसिकाद्
रसिकाभ्याम्
रसिकेभ्यः
षष्ठी
रसिकस्य
रसिकयोः
रसिकानाम्
सप्तमी
रसिके
रसिकयोः
रसिकेषु


अन्याः