रसना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रसना
रसने
रसनाः
सम्बोधन
रसने
रसने
रसनाः
द्वितीया
रसनाम्
रसने
रसनाः
तृतीया
रसनया
रसनाभ्याम्
रसनाभिः
चतुर्थी
रसनायै
रसनाभ्याम्
रसनाभ्यः
पञ्चमी
रसनायाः
रसनाभ्याम्
रसनाभ्यः
षष्ठी
रसनायाः
रसनयोः
रसनानाम्
सप्तमी
रसनायाम्
रसनयोः
रसनासु
 
एक
द्वि
बहु
प्रथमा
रसना
रसने
रसनाः
सम्बोधन
रसने
रसने
रसनाः
द्वितीया
रसनाम्
रसने
रसनाः
तृतीया
रसनया
रसनाभ्याम्
रसनाभिः
चतुर्थी
रसनायै
रसनाभ्याम्
रसनाभ्यः
पञ्चमी
रसनायाः
रसनाभ्याम्
रसनाभ्यः
षष्ठी
रसनायाः
रसनयोः
रसनानाम्
सप्तमी
रसनायाम्
रसनयोः
रसनासु


अन्याः