रम्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रम्यः
रम्यौ
रम्याः
सम्बोधन
रम्य
रम्यौ
रम्याः
द्वितीया
रम्यम्
रम्यौ
रम्यान्
तृतीया
रम्येण
रम्याभ्याम्
रम्यैः
चतुर्थी
रम्याय
रम्याभ्याम्
रम्येभ्यः
पञ्चमी
रम्यात् / रम्याद्
रम्याभ्याम्
रम्येभ्यः
षष्ठी
रम्यस्य
रम्ययोः
रम्याणाम्
सप्तमी
रम्ये
रम्ययोः
रम्येषु
 
एक
द्वि
बहु
प्रथमा
रम्यः
रम्यौ
रम्याः
सम्बोधन
रम्य
रम्यौ
रम्याः
द्वितीया
रम्यम्
रम्यौ
रम्यान्
तृतीया
रम्येण
रम्याभ्याम्
रम्यैः
चतुर्थी
रम्याय
रम्याभ्याम्
रम्येभ्यः
पञ्चमी
रम्यात् / रम्याद्
रम्याभ्याम्
रम्येभ्यः
षष्ठी
रम्यस्य
रम्ययोः
रम्याणाम्
सप्तमी
रम्ये
रम्ययोः
रम्येषु


अन्याः